Declension table of ?jāsitavat

Deva

MasculineSingularDualPlural
Nominativejāsitavān jāsitavantau jāsitavantaḥ
Vocativejāsitavan jāsitavantau jāsitavantaḥ
Accusativejāsitavantam jāsitavantau jāsitavataḥ
Instrumentaljāsitavatā jāsitavadbhyām jāsitavadbhiḥ
Dativejāsitavate jāsitavadbhyām jāsitavadbhyaḥ
Ablativejāsitavataḥ jāsitavadbhyām jāsitavadbhyaḥ
Genitivejāsitavataḥ jāsitavatoḥ jāsitavatām
Locativejāsitavati jāsitavatoḥ jāsitavatsu

Compound jāsitavat -

Adverb -jāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria