Declension table of ?jasyamāna

Deva

NeuterSingularDualPlural
Nominativejasyamānam jasyamāne jasyamānāni
Vocativejasyamāna jasyamāne jasyamānāni
Accusativejasyamānam jasyamāne jasyamānāni
Instrumentaljasyamānena jasyamānābhyām jasyamānaiḥ
Dativejasyamānāya jasyamānābhyām jasyamānebhyaḥ
Ablativejasyamānāt jasyamānābhyām jasyamānebhyaḥ
Genitivejasyamānasya jasyamānayoḥ jasyamānānām
Locativejasyamāne jasyamānayoḥ jasyamāneṣu

Compound jasyamāna -

Adverb -jasyamānam -jasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria