Declension table of ?jāsayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejāsayiṣyamāṇaḥ jāsayiṣyamāṇau jāsayiṣyamāṇāḥ
Vocativejāsayiṣyamāṇa jāsayiṣyamāṇau jāsayiṣyamāṇāḥ
Accusativejāsayiṣyamāṇam jāsayiṣyamāṇau jāsayiṣyamāṇān
Instrumentaljāsayiṣyamāṇena jāsayiṣyamāṇābhyām jāsayiṣyamāṇaiḥ jāsayiṣyamāṇebhiḥ
Dativejāsayiṣyamāṇāya jāsayiṣyamāṇābhyām jāsayiṣyamāṇebhyaḥ
Ablativejāsayiṣyamāṇāt jāsayiṣyamāṇābhyām jāsayiṣyamāṇebhyaḥ
Genitivejāsayiṣyamāṇasya jāsayiṣyamāṇayoḥ jāsayiṣyamāṇānām
Locativejāsayiṣyamāṇe jāsayiṣyamāṇayoḥ jāsayiṣyamāṇeṣu

Compound jāsayiṣyamāṇa -

Adverb -jāsayiṣyamāṇam -jāsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria