Declension table of ?jāsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejāsayiṣyantī jāsayiṣyantyau jāsayiṣyantyaḥ
Vocativejāsayiṣyanti jāsayiṣyantyau jāsayiṣyantyaḥ
Accusativejāsayiṣyantīm jāsayiṣyantyau jāsayiṣyantīḥ
Instrumentaljāsayiṣyantyā jāsayiṣyantībhyām jāsayiṣyantībhiḥ
Dativejāsayiṣyantyai jāsayiṣyantībhyām jāsayiṣyantībhyaḥ
Ablativejāsayiṣyantyāḥ jāsayiṣyantībhyām jāsayiṣyantībhyaḥ
Genitivejāsayiṣyantyāḥ jāsayiṣyantyoḥ jāsayiṣyantīnām
Locativejāsayiṣyantyām jāsayiṣyantyoḥ jāsayiṣyantīṣu

Compound jāsayiṣyanti - jāsayiṣyantī -

Adverb -jāsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria