Declension table of ?jasitavya

Deva

MasculineSingularDualPlural
Nominativejasitavyaḥ jasitavyau jasitavyāḥ
Vocativejasitavya jasitavyau jasitavyāḥ
Accusativejasitavyam jasitavyau jasitavyān
Instrumentaljasitavyena jasitavyābhyām jasitavyaiḥ jasitavyebhiḥ
Dativejasitavyāya jasitavyābhyām jasitavyebhyaḥ
Ablativejasitavyāt jasitavyābhyām jasitavyebhyaḥ
Genitivejasitavyasya jasitavyayoḥ jasitavyānām
Locativejasitavye jasitavyayoḥ jasitavyeṣu

Compound jasitavya -

Adverb -jasitavyam -jasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria