Declension table of ?jasanīya

Deva

NeuterSingularDualPlural
Nominativejasanīyam jasanīye jasanīyāni
Vocativejasanīya jasanīye jasanīyāni
Accusativejasanīyam jasanīye jasanīyāni
Instrumentaljasanīyena jasanīyābhyām jasanīyaiḥ
Dativejasanīyāya jasanīyābhyām jasanīyebhyaḥ
Ablativejasanīyāt jasanīyābhyām jasanīyebhyaḥ
Genitivejasanīyasya jasanīyayoḥ jasanīyānām
Locativejasanīye jasanīyayoḥ jasanīyeṣu

Compound jasanīya -

Adverb -jasanīyam -jasanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria