Declension table of ?jasanīya

Deva

MasculineSingularDualPlural
Nominativejasanīyaḥ jasanīyau jasanīyāḥ
Vocativejasanīya jasanīyau jasanīyāḥ
Accusativejasanīyam jasanīyau jasanīyān
Instrumentaljasanīyena jasanīyābhyām jasanīyaiḥ jasanīyebhiḥ
Dativejasanīyāya jasanīyābhyām jasanīyebhyaḥ
Ablativejasanīyāt jasanīyābhyām jasanīyebhyaḥ
Genitivejasanīyasya jasanīyayoḥ jasanīyānām
Locativejasanīye jasanīyayoḥ jasanīyeṣu

Compound jasanīya -

Adverb -jasanīyam -jasanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria