Declension table of ?jāsita

Deva

MasculineSingularDualPlural
Nominativejāsitaḥ jāsitau jāsitāḥ
Vocativejāsita jāsitau jāsitāḥ
Accusativejāsitam jāsitau jāsitān
Instrumentaljāsitena jāsitābhyām jāsitaiḥ jāsitebhiḥ
Dativejāsitāya jāsitābhyām jāsitebhyaḥ
Ablativejāsitāt jāsitābhyām jāsitebhyaḥ
Genitivejāsitasya jāsitayoḥ jāsitānām
Locativejāsite jāsitayoḥ jāsiteṣu

Compound jāsita -

Adverb -jāsitam -jāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria