Declension table of ?jāsya

Deva

MasculineSingularDualPlural
Nominativejāsyaḥ jāsyau jāsyāḥ
Vocativejāsya jāsyau jāsyāḥ
Accusativejāsyam jāsyau jāsyān
Instrumentaljāsyena jāsyābhyām jāsyaiḥ jāsyebhiḥ
Dativejāsyāya jāsyābhyām jāsyebhyaḥ
Ablativejāsyāt jāsyābhyām jāsyebhyaḥ
Genitivejāsyasya jāsyayoḥ jāsyānām
Locativejāsye jāsyayoḥ jāsyeṣu

Compound jāsya -

Adverb -jāsyam -jāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria