Declension table of ?jāsyamāna

Deva

MasculineSingularDualPlural
Nominativejāsyamānaḥ jāsyamānau jāsyamānāḥ
Vocativejāsyamāna jāsyamānau jāsyamānāḥ
Accusativejāsyamānam jāsyamānau jāsyamānān
Instrumentaljāsyamānena jāsyamānābhyām jāsyamānaiḥ jāsyamānebhiḥ
Dativejāsyamānāya jāsyamānābhyām jāsyamānebhyaḥ
Ablativejāsyamānāt jāsyamānābhyām jāsyamānebhyaḥ
Genitivejāsyamānasya jāsyamānayoḥ jāsyamānānām
Locativejāsyamāne jāsyamānayoḥ jāsyamāneṣu

Compound jāsyamāna -

Adverb -jāsyamānam -jāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria