Declension table of ?jasat

Deva

MasculineSingularDualPlural
Nominativejasan jasantau jasantaḥ
Vocativejasan jasantau jasantaḥ
Accusativejasantam jasantau jasataḥ
Instrumentaljasatā jasadbhyām jasadbhiḥ
Dativejasate jasadbhyām jasadbhyaḥ
Ablativejasataḥ jasadbhyām jasadbhyaḥ
Genitivejasataḥ jasatoḥ jasatām
Locativejasati jasatoḥ jasatsu

Compound jasat -

Adverb -jasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria