Conjugation tables of ?jṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjarāmi jarāvaḥ jarāmaḥ
Secondjarasi jarathaḥ jaratha
Thirdjarati jarataḥ jaranti


MiddleSingularDualPlural
Firstjare jarāvahe jarāmahe
Secondjarase jarethe jaradhve
Thirdjarate jarete jarante


PassiveSingularDualPlural
Firstjriye jriyāvahe jriyāmahe
Secondjriyase jriyethe jriyadhve
Thirdjriyate jriyete jriyante


Imperfect

ActiveSingularDualPlural
Firstajaram ajarāva ajarāma
Secondajaraḥ ajaratam ajarata
Thirdajarat ajaratām ajaran


MiddleSingularDualPlural
Firstajare ajarāvahi ajarāmahi
Secondajarathāḥ ajarethām ajaradhvam
Thirdajarata ajaretām ajaranta


PassiveSingularDualPlural
Firstajriye ajriyāvahi ajriyāmahi
Secondajriyathāḥ ajriyethām ajriyadhvam
Thirdajriyata ajriyetām ajriyanta


Optative

ActiveSingularDualPlural
Firstjareyam jareva jarema
Secondjareḥ jaretam jareta
Thirdjaret jaretām jareyuḥ


MiddleSingularDualPlural
Firstjareya jarevahi jaremahi
Secondjarethāḥ jareyāthām jaredhvam
Thirdjareta jareyātām jareran


PassiveSingularDualPlural
Firstjriyeya jriyevahi jriyemahi
Secondjriyethāḥ jriyeyāthām jriyedhvam
Thirdjriyeta jriyeyātām jriyeran


Imperative

ActiveSingularDualPlural
Firstjarāṇi jarāva jarāma
Secondjara jaratam jarata
Thirdjaratu jaratām jarantu


MiddleSingularDualPlural
Firstjarai jarāvahai jarāmahai
Secondjarasva jarethām jaradhvam
Thirdjaratām jaretām jarantām


PassiveSingularDualPlural
Firstjriyai jriyāvahai jriyāmahai
Secondjriyasva jriyethām jriyadhvam
Thirdjriyatām jriyetām jriyantām


Future

ActiveSingularDualPlural
Firstjariṣyāmi jariṣyāvaḥ jariṣyāmaḥ
Secondjariṣyasi jariṣyathaḥ jariṣyatha
Thirdjariṣyati jariṣyataḥ jariṣyanti


MiddleSingularDualPlural
Firstjariṣye jariṣyāvahe jariṣyāmahe
Secondjariṣyase jariṣyethe jariṣyadhve
Thirdjariṣyate jariṣyete jariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjartāsmi jartāsvaḥ jartāsmaḥ
Secondjartāsi jartāsthaḥ jartāstha
Thirdjartā jartārau jartāraḥ


Perfect

ActiveSingularDualPlural
Firstjajāra jajara jajṛva jajariva jajṛma jajarima
Secondjajartha jajaritha jajrathuḥ jajra
Thirdjajāra jajratuḥ jajruḥ


MiddleSingularDualPlural
Firstjajre jajrivahe jajṛvahe jajrimahe jajṛmahe
Secondjajriṣe jajṛṣe jajrāthe jajridhve jajṛdhve
Thirdjajre jajrāte jajrire


Benedictive

ActiveSingularDualPlural
Firstjriyāsam jriyāsva jriyāsma
Secondjriyāḥ jriyāstam jriyāsta
Thirdjriyāt jriyāstām jriyāsuḥ

Participles

Past Passive Participle
jrita m. n. jritā f.

Past Active Participle
jritavat m. n. jritavatī f.

Present Active Participle
jarat m. n. jarantī f.

Present Middle Participle
jaramāṇa m. n. jaramāṇā f.

Present Passive Participle
jriyamāṇa m. n. jriyamāṇā f.

Future Active Participle
jariṣyat m. n. jariṣyantī f.

Future Middle Participle
jariṣyamāṇa m. n. jariṣyamāṇā f.

Future Passive Participle
jartavya m. n. jartavyā f.

Future Passive Participle
jārya m. n. jāryā f.

Future Passive Participle
jaraṇīya m. n. jaraṇīyā f.

Perfect Active Participle
jajṛvas m. n. jajruṣī f.

Perfect Middle Participle
jajrāṇa m. n. jajrāṇā f.

Indeclinable forms

Infinitive
jartum

Absolutive
jritvā

Absolutive
-jritya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria