Declension table of ?jartavya

Deva

MasculineSingularDualPlural
Nominativejartavyaḥ jartavyau jartavyāḥ
Vocativejartavya jartavyau jartavyāḥ
Accusativejartavyam jartavyau jartavyān
Instrumentaljartavyena jartavyābhyām jartavyaiḥ jartavyebhiḥ
Dativejartavyāya jartavyābhyām jartavyebhyaḥ
Ablativejartavyāt jartavyābhyām jartavyebhyaḥ
Genitivejartavyasya jartavyayoḥ jartavyānām
Locativejartavye jartavyayoḥ jartavyeṣu

Compound jartavya -

Adverb -jartavyam -jartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria