तिङन्तावली ?जृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजरति जरतः जरन्ति
मध्यमजरसि जरथः जरथ
उत्तमजरामि जरावः जरामः


आत्मनेपदेएकद्विबहु
प्रथमजरते जरेते जरन्ते
मध्यमजरसे जरेथे जरध्वे
उत्तमजरे जरावहे जरामहे


कर्मणिएकद्विबहु
प्रथमज्रियते ज्रियेते ज्रियन्ते
मध्यमज्रियसे ज्रियेथे ज्रियध्वे
उत्तमज्रिये ज्रियावहे ज्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजरत् अजरताम् अजरन्
मध्यमअजरः अजरतम् अजरत
उत्तमअजरम् अजराव अजराम


आत्मनेपदेएकद्विबहु
प्रथमअजरत अजरेताम् अजरन्त
मध्यमअजरथाः अजरेथाम् अजरध्वम्
उत्तमअजरे अजरावहि अजरामहि


कर्मणिएकद्विबहु
प्रथमअज्रियत अज्रियेताम् अज्रियन्त
मध्यमअज्रियथाः अज्रियेथाम् अज्रियध्वम्
उत्तमअज्रिये अज्रियावहि अज्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजरेत् जरेताम् जरेयुः
मध्यमजरेः जरेतम् जरेत
उत्तमजरेयम् जरेव जरेम


आत्मनेपदेएकद्विबहु
प्रथमजरेत जरेयाताम् जरेरन्
मध्यमजरेथाः जरेयाथाम् जरेध्वम्
उत्तमजरेय जरेवहि जरेमहि


कर्मणिएकद्विबहु
प्रथमज्रियेत ज्रियेयाताम् ज्रियेरन्
मध्यमज्रियेथाः ज्रियेयाथाम् ज्रियेध्वम्
उत्तमज्रियेय ज्रियेवहि ज्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजरतु जरताम् जरन्तु
मध्यमजर जरतम् जरत
उत्तमजराणि जराव जराम


आत्मनेपदेएकद्विबहु
प्रथमजरताम् जरेताम् जरन्ताम्
मध्यमजरस्व जरेथाम् जरध्वम्
उत्तमजरै जरावहै जरामहै


कर्मणिएकद्विबहु
प्रथमज्रियताम् ज्रियेताम् ज्रियन्ताम्
मध्यमज्रियस्व ज्रियेथाम् ज्रियध्वम्
उत्तमज्रियै ज्रियावहै ज्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजरिष्यति जरिष्यतः जरिष्यन्ति
मध्यमजरिष्यसि जरिष्यथः जरिष्यथ
उत्तमजरिष्यामि जरिष्यावः जरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजरिष्यते जरिष्येते जरिष्यन्ते
मध्यमजरिष्यसे जरिष्येथे जरिष्यध्वे
उत्तमजरिष्ये जरिष्यावहे जरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजर्ता जर्तारौ जर्तारः
मध्यमजर्तासि जर्तास्थः जर्तास्थ
उत्तमजर्तास्मि जर्तास्वः जर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजार जज्रतुः जज्रुः
मध्यमजजर्थ जजरिथ जज्रथुः जज्र
उत्तमजजार जजर जजृव जजरिव जजृम जजरिम


आत्मनेपदेएकद्विबहु
प्रथमजज्रे जज्राते जज्रिरे
मध्यमजज्रिषे जजृषे जज्राथे जज्रिध्वे जजृध्वे
उत्तमजज्रे जज्रिवहे जजृवहे जज्रिमहे जजृमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमज्रियात् ज्रियास्ताम् ज्रियासुः
मध्यमज्रियाः ज्रियास्तम् ज्रियास्त
उत्तमज्रियासम् ज्रियास्व ज्रियास्म

कृदन्त

क्त
ज्रित m. n. ज्रिता f.

क्तवतु
ज्रितवत् m. n. ज्रितवती f.

शतृ
जरत् m. n. जरन्ती f.

शानच्
जरमाण m. n. जरमाणा f.

शानच् कर्मणि
ज्रियमाण m. n. ज्रियमाणा f.

लुडादेश पर
जरिष्यत् m. n. जरिष्यन्ती f.

लुडादेश आत्म
जरिष्यमाण m. n. जरिष्यमाणा f.

तव्य
जर्तव्य m. n. जर्तव्या f.

यत्
जार्य m. n. जार्या f.

अनीयर्
जरणीय m. n. जरणीया f.

लिडादेश पर
जजृवस् m. n. जज्रुषी f.

लिडादेश आत्म
जज्राण m. n. जज्राणा f.

अव्यय

तुमुन्
जर्तुम्

क्त्वा
ज्रित्वा

ल्यप्
॰ज्रित्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria