Declension table of ?jritavatī

Deva

FeminineSingularDualPlural
Nominativejritavatī jritavatyau jritavatyaḥ
Vocativejritavati jritavatyau jritavatyaḥ
Accusativejritavatīm jritavatyau jritavatīḥ
Instrumentaljritavatyā jritavatībhyām jritavatībhiḥ
Dativejritavatyai jritavatībhyām jritavatībhyaḥ
Ablativejritavatyāḥ jritavatībhyām jritavatībhyaḥ
Genitivejritavatyāḥ jritavatyoḥ jritavatīnām
Locativejritavatyām jritavatyoḥ jritavatīṣu

Compound jritavati - jritavatī -

Adverb -jritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria