Declension table of ?jariṣyantī

Deva

FeminineSingularDualPlural
Nominativejariṣyantī jariṣyantyau jariṣyantyaḥ
Vocativejariṣyanti jariṣyantyau jariṣyantyaḥ
Accusativejariṣyantīm jariṣyantyau jariṣyantīḥ
Instrumentaljariṣyantyā jariṣyantībhyām jariṣyantībhiḥ
Dativejariṣyantyai jariṣyantībhyām jariṣyantībhyaḥ
Ablativejariṣyantyāḥ jariṣyantībhyām jariṣyantībhyaḥ
Genitivejariṣyantyāḥ jariṣyantyoḥ jariṣyantīnām
Locativejariṣyantyām jariṣyantyoḥ jariṣyantīṣu

Compound jariṣyanti - jariṣyantī -

Adverb -jariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria