Declension table of ?jritavat

Deva

MasculineSingularDualPlural
Nominativejritavān jritavantau jritavantaḥ
Vocativejritavan jritavantau jritavantaḥ
Accusativejritavantam jritavantau jritavataḥ
Instrumentaljritavatā jritavadbhyām jritavadbhiḥ
Dativejritavate jritavadbhyām jritavadbhyaḥ
Ablativejritavataḥ jritavadbhyām jritavadbhyaḥ
Genitivejritavataḥ jritavatoḥ jritavatām
Locativejritavati jritavatoḥ jritavatsu

Compound jritavat -

Adverb -jritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria