Declension table of ?jrita

Deva

NeuterSingularDualPlural
Nominativejritam jrite jritāni
Vocativejrita jrite jritāni
Accusativejritam jrite jritāni
Instrumentaljritena jritābhyām jritaiḥ
Dativejritāya jritābhyām jritebhyaḥ
Ablativejritāt jritābhyām jritebhyaḥ
Genitivejritasya jritayoḥ jritānām
Locativejrite jritayoḥ jriteṣu

Compound jrita -

Adverb -jritam -jritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria