Declension table of ?jajruṣī

Deva

FeminineSingularDualPlural
Nominativejajruṣī jajruṣyau jajruṣyaḥ
Vocativejajruṣi jajruṣyau jajruṣyaḥ
Accusativejajruṣīm jajruṣyau jajruṣīḥ
Instrumentaljajruṣyā jajruṣībhyām jajruṣībhiḥ
Dativejajruṣyai jajruṣībhyām jajruṣībhyaḥ
Ablativejajruṣyāḥ jajruṣībhyām jajruṣībhyaḥ
Genitivejajruṣyāḥ jajruṣyoḥ jajruṣīṇām
Locativejajruṣyām jajruṣyoḥ jajruṣīṣu

Compound jajruṣi - jajruṣī -

Adverb -jajruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria