Declension table of ?jarantī

Deva

FeminineSingularDualPlural
Nominativejarantī jarantyau jarantyaḥ
Vocativejaranti jarantyau jarantyaḥ
Accusativejarantīm jarantyau jarantīḥ
Instrumentaljarantyā jarantībhyām jarantībhiḥ
Dativejarantyai jarantībhyām jarantībhyaḥ
Ablativejarantyāḥ jarantībhyām jarantībhyaḥ
Genitivejarantyāḥ jarantyoḥ jarantīnām
Locativejarantyām jarantyoḥ jarantīṣu

Compound jaranti - jarantī -

Adverb -jaranti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria