Declension table of ?jārya

Deva

NeuterSingularDualPlural
Nominativejāryam jārye jāryāṇi
Vocativejārya jārye jāryāṇi
Accusativejāryam jārye jāryāṇi
Instrumentaljāryeṇa jāryābhyām jāryaiḥ
Dativejāryāya jāryābhyām jāryebhyaḥ
Ablativejāryāt jāryābhyām jāryebhyaḥ
Genitivejāryasya jāryayoḥ jāryāṇām
Locativejārye jāryayoḥ jāryeṣu

Compound jārya -

Adverb -jāryam -jāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria