Declension table of ?jrita

Deva

MasculineSingularDualPlural
Nominativejritaḥ jritau jritāḥ
Vocativejrita jritau jritāḥ
Accusativejritam jritau jritān
Instrumentaljritena jritābhyām jritaiḥ jritebhiḥ
Dativejritāya jritābhyām jritebhyaḥ
Ablativejritāt jritābhyām jritebhyaḥ
Genitivejritasya jritayoḥ jritānām
Locativejrite jritayoḥ jriteṣu

Compound jrita -

Adverb -jritam -jritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria