Declension table of ?jriyamāṇa

Deva

NeuterSingularDualPlural
Nominativejriyamāṇam jriyamāṇe jriyamāṇāni
Vocativejriyamāṇa jriyamāṇe jriyamāṇāni
Accusativejriyamāṇam jriyamāṇe jriyamāṇāni
Instrumentaljriyamāṇena jriyamāṇābhyām jriyamāṇaiḥ
Dativejriyamāṇāya jriyamāṇābhyām jriyamāṇebhyaḥ
Ablativejriyamāṇāt jriyamāṇābhyām jriyamāṇebhyaḥ
Genitivejriyamāṇasya jriyamāṇayoḥ jriyamāṇānām
Locativejriyamāṇe jriyamāṇayoḥ jriyamāṇeṣu

Compound jriyamāṇa -

Adverb -jriyamāṇam -jriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria