Conjugation tables of ?heḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstheḍāmi heḍāvaḥ heḍāmaḥ
Secondheḍasi heḍathaḥ heḍatha
Thirdheḍati heḍataḥ heḍanti


MiddleSingularDualPlural
Firstheḍe heḍāvahe heḍāmahe
Secondheḍase heḍethe heḍadhve
Thirdheḍate heḍete heḍante


PassiveSingularDualPlural
Firstheḍye heḍyāvahe heḍyāmahe
Secondheḍyase heḍyethe heḍyadhve
Thirdheḍyate heḍyete heḍyante


Imperfect

ActiveSingularDualPlural
Firstaheḍam aheḍāva aheḍāma
Secondaheḍaḥ aheḍatam aheḍata
Thirdaheḍat aheḍatām aheḍan


MiddleSingularDualPlural
Firstaheḍe aheḍāvahi aheḍāmahi
Secondaheḍathāḥ aheḍethām aheḍadhvam
Thirdaheḍata aheḍetām aheḍanta


PassiveSingularDualPlural
Firstaheḍye aheḍyāvahi aheḍyāmahi
Secondaheḍyathāḥ aheḍyethām aheḍyadhvam
Thirdaheḍyata aheḍyetām aheḍyanta


Optative

ActiveSingularDualPlural
Firstheḍeyam heḍeva heḍema
Secondheḍeḥ heḍetam heḍeta
Thirdheḍet heḍetām heḍeyuḥ


MiddleSingularDualPlural
Firstheḍeya heḍevahi heḍemahi
Secondheḍethāḥ heḍeyāthām heḍedhvam
Thirdheḍeta heḍeyātām heḍeran


PassiveSingularDualPlural
Firstheḍyeya heḍyevahi heḍyemahi
Secondheḍyethāḥ heḍyeyāthām heḍyedhvam
Thirdheḍyeta heḍyeyātām heḍyeran


Imperative

ActiveSingularDualPlural
Firstheḍāni heḍāva heḍāma
Secondheḍa heḍatam heḍata
Thirdheḍatu heḍatām heḍantu


MiddleSingularDualPlural
Firstheḍai heḍāvahai heḍāmahai
Secondheḍasva heḍethām heḍadhvam
Thirdheḍatām heḍetām heḍantām


PassiveSingularDualPlural
Firstheḍyai heḍyāvahai heḍyāmahai
Secondheḍyasva heḍyethām heḍyadhvam
Thirdheḍyatām heḍyetām heḍyantām


Future

ActiveSingularDualPlural
Firstheḍiṣyāmi heḍiṣyāvaḥ heḍiṣyāmaḥ
Secondheḍiṣyasi heḍiṣyathaḥ heḍiṣyatha
Thirdheḍiṣyati heḍiṣyataḥ heḍiṣyanti


MiddleSingularDualPlural
Firstheḍiṣye heḍiṣyāvahe heḍiṣyāmahe
Secondheḍiṣyase heḍiṣyethe heḍiṣyadhve
Thirdheḍiṣyate heḍiṣyete heḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstheḍitāsmi heḍitāsvaḥ heḍitāsmaḥ
Secondheḍitāsi heḍitāsthaḥ heḍitāstha
Thirdheḍitā heḍitārau heḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaheḍa jaheḍiva jaheḍima
Secondjaheḍitha jaheḍathuḥ jaheḍa
Thirdjaheḍa jaheḍatuḥ jaheḍuḥ


MiddleSingularDualPlural
Firstjaheḍe jaheḍivahe jaheḍimahe
Secondjaheḍiṣe jaheḍāthe jaheḍidhve
Thirdjaheḍe jaheḍāte jaheḍire


Benedictive

ActiveSingularDualPlural
Firstheḍyāsam heḍyāsva heḍyāsma
Secondheḍyāḥ heḍyāstam heḍyāsta
Thirdheḍyāt heḍyāstām heḍyāsuḥ

Participles

Past Passive Participle
heṭṭa m. n. heṭṭā f.

Past Active Participle
heṭṭavat m. n. heṭṭavatī f.

Present Active Participle
heḍat m. n. heḍantī f.

Present Middle Participle
heḍamāna m. n. heḍamānā f.

Present Passive Participle
heḍyamāna m. n. heḍyamānā f.

Future Active Participle
heḍiṣyat m. n. heḍiṣyantī f.

Future Middle Participle
heḍiṣyamāṇa m. n. heḍiṣyamāṇā f.

Future Passive Participle
heḍitavya m. n. heḍitavyā f.

Future Passive Participle
heḍya m. n. heḍyā f.

Future Passive Participle
heḍanīya m. n. heḍanīyā f.

Perfect Active Participle
jaheḍvas m. n. jaheḍuṣī f.

Perfect Middle Participle
jaheḍāna m. n. jaheḍānā f.

Indeclinable forms

Infinitive
heḍitum

Absolutive
heṭṭvā

Absolutive
-heḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria