Declension table of ?heḍitavyā

Deva

FeminineSingularDualPlural
Nominativeheḍitavyā heḍitavye heḍitavyāḥ
Vocativeheḍitavye heḍitavye heḍitavyāḥ
Accusativeheḍitavyām heḍitavye heḍitavyāḥ
Instrumentalheḍitavyayā heḍitavyābhyām heḍitavyābhiḥ
Dativeheḍitavyāyai heḍitavyābhyām heḍitavyābhyaḥ
Ablativeheḍitavyāyāḥ heḍitavyābhyām heḍitavyābhyaḥ
Genitiveheḍitavyāyāḥ heḍitavyayoḥ heḍitavyānām
Locativeheḍitavyāyām heḍitavyayoḥ heḍitavyāsu

Adverb -heḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria