Declension table of ?heḍitavya

Deva

MasculineSingularDualPlural
Nominativeheḍitavyaḥ heḍitavyau heḍitavyāḥ
Vocativeheḍitavya heḍitavyau heḍitavyāḥ
Accusativeheḍitavyam heḍitavyau heḍitavyān
Instrumentalheḍitavyena heḍitavyābhyām heḍitavyaiḥ heḍitavyebhiḥ
Dativeheḍitavyāya heḍitavyābhyām heḍitavyebhyaḥ
Ablativeheḍitavyāt heḍitavyābhyām heḍitavyebhyaḥ
Genitiveheḍitavyasya heḍitavyayoḥ heḍitavyānām
Locativeheḍitavye heḍitavyayoḥ heḍitavyeṣu

Compound heḍitavya -

Adverb -heḍitavyam -heḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria