Declension table of ?heḍya

Deva

MasculineSingularDualPlural
Nominativeheḍyaḥ heḍyau heḍyāḥ
Vocativeheḍya heḍyau heḍyāḥ
Accusativeheḍyam heḍyau heḍyān
Instrumentalheḍyena heḍyābhyām heḍyaiḥ heḍyebhiḥ
Dativeheḍyāya heḍyābhyām heḍyebhyaḥ
Ablativeheḍyāt heḍyābhyām heḍyebhyaḥ
Genitiveheḍyasya heḍyayoḥ heḍyānām
Locativeheḍye heḍyayoḥ heḍyeṣu

Compound heḍya -

Adverb -heḍyam -heḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria