Declension table of ?heḍantī

Deva

FeminineSingularDualPlural
Nominativeheḍantī heḍantyau heḍantyaḥ
Vocativeheḍanti heḍantyau heḍantyaḥ
Accusativeheḍantīm heḍantyau heḍantīḥ
Instrumentalheḍantyā heḍantībhyām heḍantībhiḥ
Dativeheḍantyai heḍantībhyām heḍantībhyaḥ
Ablativeheḍantyāḥ heḍantībhyām heḍantībhyaḥ
Genitiveheḍantyāḥ heḍantyoḥ heḍantīnām
Locativeheḍantyām heḍantyoḥ heḍantīṣu

Compound heḍanti - heḍantī -

Adverb -heḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria