Declension table of ?heḍitavya

Deva

NeuterSingularDualPlural
Nominativeheḍitavyam heḍitavye heḍitavyāni
Vocativeheḍitavya heḍitavye heḍitavyāni
Accusativeheḍitavyam heḍitavye heḍitavyāni
Instrumentalheḍitavyena heḍitavyābhyām heḍitavyaiḥ
Dativeheḍitavyāya heḍitavyābhyām heḍitavyebhyaḥ
Ablativeheḍitavyāt heḍitavyābhyām heḍitavyebhyaḥ
Genitiveheḍitavyasya heḍitavyayoḥ heḍitavyānām
Locativeheḍitavye heḍitavyayoḥ heḍitavyeṣu

Compound heḍitavya -

Adverb -heḍitavyam -heḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria