Declension table of ?jaheḍuṣī

Deva

FeminineSingularDualPlural
Nominativejaheḍuṣī jaheḍuṣyau jaheḍuṣyaḥ
Vocativejaheḍuṣi jaheḍuṣyau jaheḍuṣyaḥ
Accusativejaheḍuṣīm jaheḍuṣyau jaheḍuṣīḥ
Instrumentaljaheḍuṣyā jaheḍuṣībhyām jaheḍuṣībhiḥ
Dativejaheḍuṣyai jaheḍuṣībhyām jaheḍuṣībhyaḥ
Ablativejaheḍuṣyāḥ jaheḍuṣībhyām jaheḍuṣībhyaḥ
Genitivejaheḍuṣyāḥ jaheḍuṣyoḥ jaheḍuṣīṇām
Locativejaheḍuṣyām jaheḍuṣyoḥ jaheḍuṣīṣu

Compound jaheḍuṣi - jaheḍuṣī -

Adverb -jaheḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria