Declension table of ?heḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeheḍiṣyamāṇaḥ heḍiṣyamāṇau heḍiṣyamāṇāḥ
Vocativeheḍiṣyamāṇa heḍiṣyamāṇau heḍiṣyamāṇāḥ
Accusativeheḍiṣyamāṇam heḍiṣyamāṇau heḍiṣyamāṇān
Instrumentalheḍiṣyamāṇena heḍiṣyamāṇābhyām heḍiṣyamāṇaiḥ heḍiṣyamāṇebhiḥ
Dativeheḍiṣyamāṇāya heḍiṣyamāṇābhyām heḍiṣyamāṇebhyaḥ
Ablativeheḍiṣyamāṇāt heḍiṣyamāṇābhyām heḍiṣyamāṇebhyaḥ
Genitiveheḍiṣyamāṇasya heḍiṣyamāṇayoḥ heḍiṣyamāṇānām
Locativeheḍiṣyamāṇe heḍiṣyamāṇayoḥ heḍiṣyamāṇeṣu

Compound heḍiṣyamāṇa -

Adverb -heḍiṣyamāṇam -heḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria