Declension table of ?jaheḍvas

Deva

MasculineSingularDualPlural
Nominativejaheḍvān jaheḍvāṃsau jaheḍvāṃsaḥ
Vocativejaheḍvan jaheḍvāṃsau jaheḍvāṃsaḥ
Accusativejaheḍvāṃsam jaheḍvāṃsau jaheḍuṣaḥ
Instrumentaljaheḍuṣā jaheḍvadbhyām jaheḍvadbhiḥ
Dativejaheḍuṣe jaheḍvadbhyām jaheḍvadbhyaḥ
Ablativejaheḍuṣaḥ jaheḍvadbhyām jaheḍvadbhyaḥ
Genitivejaheḍuṣaḥ jaheḍuṣoḥ jaheḍuṣām
Locativejaheḍuṣi jaheḍuṣoḥ jaheḍvatsu

Compound jaheḍvat -

Adverb -jaheḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria