Declension table of ?heḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeheḍiṣyamāṇā heḍiṣyamāṇe heḍiṣyamāṇāḥ
Vocativeheḍiṣyamāṇe heḍiṣyamāṇe heḍiṣyamāṇāḥ
Accusativeheḍiṣyamāṇām heḍiṣyamāṇe heḍiṣyamāṇāḥ
Instrumentalheḍiṣyamāṇayā heḍiṣyamāṇābhyām heḍiṣyamāṇābhiḥ
Dativeheḍiṣyamāṇāyai heḍiṣyamāṇābhyām heḍiṣyamāṇābhyaḥ
Ablativeheḍiṣyamāṇāyāḥ heḍiṣyamāṇābhyām heḍiṣyamāṇābhyaḥ
Genitiveheḍiṣyamāṇāyāḥ heḍiṣyamāṇayoḥ heḍiṣyamāṇānām
Locativeheḍiṣyamāṇāyām heḍiṣyamāṇayoḥ heḍiṣyamāṇāsu

Adverb -heḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria