Declension table of ?jaheḍāna

Deva

NeuterSingularDualPlural
Nominativejaheḍānam jaheḍāne jaheḍānāni
Vocativejaheḍāna jaheḍāne jaheḍānāni
Accusativejaheḍānam jaheḍāne jaheḍānāni
Instrumentaljaheḍānena jaheḍānābhyām jaheḍānaiḥ
Dativejaheḍānāya jaheḍānābhyām jaheḍānebhyaḥ
Ablativejaheḍānāt jaheḍānābhyām jaheḍānebhyaḥ
Genitivejaheḍānasya jaheḍānayoḥ jaheḍānānām
Locativejaheḍāne jaheḍānayoḥ jaheḍāneṣu

Compound jaheḍāna -

Adverb -jaheḍānam -jaheḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria