Declension table of ?heḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativeheḍiṣyantī heḍiṣyantyau heḍiṣyantyaḥ
Vocativeheḍiṣyanti heḍiṣyantyau heḍiṣyantyaḥ
Accusativeheḍiṣyantīm heḍiṣyantyau heḍiṣyantīḥ
Instrumentalheḍiṣyantyā heḍiṣyantībhyām heḍiṣyantībhiḥ
Dativeheḍiṣyantyai heḍiṣyantībhyām heḍiṣyantībhyaḥ
Ablativeheḍiṣyantyāḥ heḍiṣyantībhyām heḍiṣyantībhyaḥ
Genitiveheḍiṣyantyāḥ heḍiṣyantyoḥ heḍiṣyantīnām
Locativeheḍiṣyantyām heḍiṣyantyoḥ heḍiṣyantīṣu

Compound heḍiṣyanti - heḍiṣyantī -

Adverb -heḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria