Conjugation tables of ?ghaṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghaṇṭayāmi ghaṇṭayāvaḥ ghaṇṭayāmaḥ
Secondghaṇṭayasi ghaṇṭayathaḥ ghaṇṭayatha
Thirdghaṇṭayati ghaṇṭayataḥ ghaṇṭayanti


MiddleSingularDualPlural
Firstghaṇṭaye ghaṇṭayāvahe ghaṇṭayāmahe
Secondghaṇṭayase ghaṇṭayethe ghaṇṭayadhve
Thirdghaṇṭayate ghaṇṭayete ghaṇṭayante


PassiveSingularDualPlural
Firstghaṇṭye ghaṇṭyāvahe ghaṇṭyāmahe
Secondghaṇṭyase ghaṇṭyethe ghaṇṭyadhve
Thirdghaṇṭyate ghaṇṭyete ghaṇṭyante


Imperfect

ActiveSingularDualPlural
Firstaghaṇṭayam aghaṇṭayāva aghaṇṭayāma
Secondaghaṇṭayaḥ aghaṇṭayatam aghaṇṭayata
Thirdaghaṇṭayat aghaṇṭayatām aghaṇṭayan


MiddleSingularDualPlural
Firstaghaṇṭaye aghaṇṭayāvahi aghaṇṭayāmahi
Secondaghaṇṭayathāḥ aghaṇṭayethām aghaṇṭayadhvam
Thirdaghaṇṭayata aghaṇṭayetām aghaṇṭayanta


PassiveSingularDualPlural
Firstaghaṇṭye aghaṇṭyāvahi aghaṇṭyāmahi
Secondaghaṇṭyathāḥ aghaṇṭyethām aghaṇṭyadhvam
Thirdaghaṇṭyata aghaṇṭyetām aghaṇṭyanta


Optative

ActiveSingularDualPlural
Firstghaṇṭayeyam ghaṇṭayeva ghaṇṭayema
Secondghaṇṭayeḥ ghaṇṭayetam ghaṇṭayeta
Thirdghaṇṭayet ghaṇṭayetām ghaṇṭayeyuḥ


MiddleSingularDualPlural
Firstghaṇṭayeya ghaṇṭayevahi ghaṇṭayemahi
Secondghaṇṭayethāḥ ghaṇṭayeyāthām ghaṇṭayedhvam
Thirdghaṇṭayeta ghaṇṭayeyātām ghaṇṭayeran


PassiveSingularDualPlural
Firstghaṇṭyeya ghaṇṭyevahi ghaṇṭyemahi
Secondghaṇṭyethāḥ ghaṇṭyeyāthām ghaṇṭyedhvam
Thirdghaṇṭyeta ghaṇṭyeyātām ghaṇṭyeran


Imperative

ActiveSingularDualPlural
Firstghaṇṭayāni ghaṇṭayāva ghaṇṭayāma
Secondghaṇṭaya ghaṇṭayatam ghaṇṭayata
Thirdghaṇṭayatu ghaṇṭayatām ghaṇṭayantu


MiddleSingularDualPlural
Firstghaṇṭayai ghaṇṭayāvahai ghaṇṭayāmahai
Secondghaṇṭayasva ghaṇṭayethām ghaṇṭayadhvam
Thirdghaṇṭayatām ghaṇṭayetām ghaṇṭayantām


PassiveSingularDualPlural
Firstghaṇṭyai ghaṇṭyāvahai ghaṇṭyāmahai
Secondghaṇṭyasva ghaṇṭyethām ghaṇṭyadhvam
Thirdghaṇṭyatām ghaṇṭyetām ghaṇṭyantām


Future

ActiveSingularDualPlural
Firstghaṇṭayiṣyāmi ghaṇṭayiṣyāvaḥ ghaṇṭayiṣyāmaḥ
Secondghaṇṭayiṣyasi ghaṇṭayiṣyathaḥ ghaṇṭayiṣyatha
Thirdghaṇṭayiṣyati ghaṇṭayiṣyataḥ ghaṇṭayiṣyanti


MiddleSingularDualPlural
Firstghaṇṭayiṣye ghaṇṭayiṣyāvahe ghaṇṭayiṣyāmahe
Secondghaṇṭayiṣyase ghaṇṭayiṣyethe ghaṇṭayiṣyadhve
Thirdghaṇṭayiṣyate ghaṇṭayiṣyete ghaṇṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghaṇṭayitāsmi ghaṇṭayitāsvaḥ ghaṇṭayitāsmaḥ
Secondghaṇṭayitāsi ghaṇṭayitāsthaḥ ghaṇṭayitāstha
Thirdghaṇṭayitā ghaṇṭayitārau ghaṇṭayitāraḥ

Participles

Past Passive Participle
ghaṇṭita m. n. ghaṇṭitā f.

Past Active Participle
ghaṇṭitavat m. n. ghaṇṭitavatī f.

Present Active Participle
ghaṇṭayat m. n. ghaṇṭayantī f.

Present Middle Participle
ghaṇṭayamāna m. n. ghaṇṭayamānā f.

Present Passive Participle
ghaṇṭyamāna m. n. ghaṇṭyamānā f.

Future Active Participle
ghaṇṭayiṣyat m. n. ghaṇṭayiṣyantī f.

Future Middle Participle
ghaṇṭayiṣyamāṇa m. n. ghaṇṭayiṣyamāṇā f.

Future Passive Participle
ghaṇṭayitavya m. n. ghaṇṭayitavyā f.

Future Passive Participle
ghaṇṭya m. n. ghaṇṭyā f.

Future Passive Participle
ghaṇṭanīya m. n. ghaṇṭanīyā f.

Indeclinable forms

Infinitive
ghaṇṭayitum

Absolutive
ghaṇṭayitvā

Absolutive
-ghaṇṭya

Periphrastic Perfect
ghaṇṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria