तिङन्तावली ?घण्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघण्टयति घण्टयतः घण्टयन्ति
मध्यमघण्टयसि घण्टयथः घण्टयथ
उत्तमघण्टयामि घण्टयावः घण्टयामः


आत्मनेपदेएकद्विबहु
प्रथमघण्टयते घण्टयेते घण्टयन्ते
मध्यमघण्टयसे घण्टयेथे घण्टयध्वे
उत्तमघण्टये घण्टयावहे घण्टयामहे


कर्मणिएकद्विबहु
प्रथमघण्ट्यते घण्ट्येते घण्ट्यन्ते
मध्यमघण्ट्यसे घण्ट्येथे घण्ट्यध्वे
उत्तमघण्ट्ये घण्ट्यावहे घण्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघण्टयत् अघण्टयताम् अघण्टयन्
मध्यमअघण्टयः अघण्टयतम् अघण्टयत
उत्तमअघण्टयम् अघण्टयाव अघण्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअघण्टयत अघण्टयेताम् अघण्टयन्त
मध्यमअघण्टयथाः अघण्टयेथाम् अघण्टयध्वम्
उत्तमअघण्टये अघण्टयावहि अघण्टयामहि


कर्मणिएकद्विबहु
प्रथमअघण्ट्यत अघण्ट्येताम् अघण्ट्यन्त
मध्यमअघण्ट्यथाः अघण्ट्येथाम् अघण्ट्यध्वम्
उत्तमअघण्ट्ये अघण्ट्यावहि अघण्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघण्टयेत् घण्टयेताम् घण्टयेयुः
मध्यमघण्टयेः घण्टयेतम् घण्टयेत
उत्तमघण्टयेयम् घण्टयेव घण्टयेम


आत्मनेपदेएकद्विबहु
प्रथमघण्टयेत घण्टयेयाताम् घण्टयेरन्
मध्यमघण्टयेथाः घण्टयेयाथाम् घण्टयेध्वम्
उत्तमघण्टयेय घण्टयेवहि घण्टयेमहि


कर्मणिएकद्विबहु
प्रथमघण्ट्येत घण्ट्येयाताम् घण्ट्येरन्
मध्यमघण्ट्येथाः घण्ट्येयाथाम् घण्ट्येध्वम्
उत्तमघण्ट्येय घण्ट्येवहि घण्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघण्टयतु घण्टयताम् घण्टयन्तु
मध्यमघण्टय घण्टयतम् घण्टयत
उत्तमघण्टयानि घण्टयाव घण्टयाम


आत्मनेपदेएकद्विबहु
प्रथमघण्टयताम् घण्टयेताम् घण्टयन्ताम्
मध्यमघण्टयस्व घण्टयेथाम् घण्टयध्वम्
उत्तमघण्टयै घण्टयावहै घण्टयामहै


कर्मणिएकद्विबहु
प्रथमघण्ट्यताम् घण्ट्येताम् घण्ट्यन्ताम्
मध्यमघण्ट्यस्व घण्ट्येथाम् घण्ट्यध्वम्
उत्तमघण्ट्यै घण्ट्यावहै घण्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघण्टयिष्यति घण्टयिष्यतः घण्टयिष्यन्ति
मध्यमघण्टयिष्यसि घण्टयिष्यथः घण्टयिष्यथ
उत्तमघण्टयिष्यामि घण्टयिष्यावः घण्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघण्टयिष्यते घण्टयिष्येते घण्टयिष्यन्ते
मध्यमघण्टयिष्यसे घण्टयिष्येथे घण्टयिष्यध्वे
उत्तमघण्टयिष्ये घण्टयिष्यावहे घण्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघण्टयिता घण्टयितारौ घण्टयितारः
मध्यमघण्टयितासि घण्टयितास्थः घण्टयितास्थ
उत्तमघण्टयितास्मि घण्टयितास्वः घण्टयितास्मः

कृदन्त

क्त
घण्टित m. n. घण्टिता f.

क्तवतु
घण्टितवत् m. n. घण्टितवती f.

शतृ
घण्टयत् m. n. घण्टयन्ती f.

शानच्
घण्टयमान m. n. घण्टयमाना f.

शानच् कर्मणि
घण्ट्यमान m. n. घण्ट्यमाना f.

लुडादेश पर
घण्टयिष्यत् m. n. घण्टयिष्यन्ती f.

लुडादेश आत्म
घण्टयिष्यमाण m. n. घण्टयिष्यमाणा f.

तव्य
घण्टयितव्य m. n. घण्टयितव्या f.

यत्
घण्ट्य m. n. घण्ट्या f.

अनीयर्
घण्टनीय m. n. घण्टनीया f.

अव्यय

तुमुन्
घण्टयितुम्

क्त्वा
घण्टयित्वा

ल्यप्
॰घण्ट्य

लिट्
घण्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria