तिङन्तावली ?घण्ट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्टयति
घण्टयतः
घण्टयन्ति
मध्यम
घण्टयसि
घण्टयथः
घण्टयथ
उत्तम
घण्टयामि
घण्टयावः
घण्टयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घण्टयते
घण्टयेते
घण्टयन्ते
मध्यम
घण्टयसे
घण्टयेथे
घण्टयध्वे
उत्तम
घण्टये
घण्टयावहे
घण्टयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घण्ट्यते
घण्ट्येते
घण्ट्यन्ते
मध्यम
घण्ट्यसे
घण्ट्येथे
घण्ट्यध्वे
उत्तम
घण्ट्ये
घण्ट्यावहे
घण्ट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघण्टयत्
अघण्टयताम्
अघण्टयन्
मध्यम
अघण्टयः
अघण्टयतम्
अघण्टयत
उत्तम
अघण्टयम्
अघण्टयाव
अघण्टयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघण्टयत
अघण्टयेताम्
अघण्टयन्त
मध्यम
अघण्टयथाः
अघण्टयेथाम्
अघण्टयध्वम्
उत्तम
अघण्टये
अघण्टयावहि
अघण्टयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघण्ट्यत
अघण्ट्येताम्
अघण्ट्यन्त
मध्यम
अघण्ट्यथाः
अघण्ट्येथाम्
अघण्ट्यध्वम्
उत्तम
अघण्ट्ये
अघण्ट्यावहि
अघण्ट्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्टयेत्
घण्टयेताम्
घण्टयेयुः
मध्यम
घण्टयेः
घण्टयेतम्
घण्टयेत
उत्तम
घण्टयेयम्
घण्टयेव
घण्टयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घण्टयेत
घण्टयेयाताम्
घण्टयेरन्
मध्यम
घण्टयेथाः
घण्टयेयाथाम्
घण्टयेध्वम्
उत्तम
घण्टयेय
घण्टयेवहि
घण्टयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घण्ट्येत
घण्ट्येयाताम्
घण्ट्येरन्
मध्यम
घण्ट्येथाः
घण्ट्येयाथाम्
घण्ट्येध्वम्
उत्तम
घण्ट्येय
घण्ट्येवहि
घण्ट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्टयतु
घण्टयताम्
घण्टयन्तु
मध्यम
घण्टय
घण्टयतम्
घण्टयत
उत्तम
घण्टयानि
घण्टयाव
घण्टयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घण्टयताम्
घण्टयेताम्
घण्टयन्ताम्
मध्यम
घण्टयस्व
घण्टयेथाम्
घण्टयध्वम्
उत्तम
घण्टयै
घण्टयावहै
घण्टयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घण्ट्यताम्
घण्ट्येताम्
घण्ट्यन्ताम्
मध्यम
घण्ट्यस्व
घण्ट्येथाम्
घण्ट्यध्वम्
उत्तम
घण्ट्यै
घण्ट्यावहै
घण्ट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्टयिष्यति
घण्टयिष्यतः
घण्टयिष्यन्ति
मध्यम
घण्टयिष्यसि
घण्टयिष्यथः
घण्टयिष्यथ
उत्तम
घण्टयिष्यामि
घण्टयिष्यावः
घण्टयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घण्टयिष्यते
घण्टयिष्येते
घण्टयिष्यन्ते
मध्यम
घण्टयिष्यसे
घण्टयिष्येथे
घण्टयिष्यध्वे
उत्तम
घण्टयिष्ये
घण्टयिष्यावहे
घण्टयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घण्टयिता
घण्टयितारौ
घण्टयितारः
मध्यम
घण्टयितासि
घण्टयितास्थः
घण्टयितास्थ
उत्तम
घण्टयितास्मि
घण्टयितास्वः
घण्टयितास्मः
कृदन्त
क्त
घण्टित
m.
n.
घण्टिता
f.
क्तवतु
घण्टितवत्
m.
n.
घण्टितवती
f.
शतृ
घण्टयत्
m.
n.
घण्टयन्ती
f.
शानच्
घण्टयमान
m.
n.
घण्टयमाना
f.
शानच् कर्मणि
घण्ट्यमान
m.
n.
घण्ट्यमाना
f.
लुडादेश पर
घण्टयिष्यत्
m.
n.
घण्टयिष्यन्ती
f.
लुडादेश आत्म
घण्टयिष्यमाण
m.
n.
घण्टयिष्यमाणा
f.
तव्य
घण्टयितव्य
m.
n.
घण्टयितव्या
f.
यत्
घण्ट्य
m.
n.
घण्ट्या
f.
अनीयर्
घण्टनीय
m.
n.
घण्टनीया
f.
अव्यय
तुमुन्
घण्टयितुम्
क्त्वा
घण्टयित्वा
ल्यप्
॰घण्ट्य
लिट्
घण्टयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023