Declension table of ?ghaṇṭayantī

Deva

FeminineSingularDualPlural
Nominativeghaṇṭayantī ghaṇṭayantyau ghaṇṭayantyaḥ
Vocativeghaṇṭayanti ghaṇṭayantyau ghaṇṭayantyaḥ
Accusativeghaṇṭayantīm ghaṇṭayantyau ghaṇṭayantīḥ
Instrumentalghaṇṭayantyā ghaṇṭayantībhyām ghaṇṭayantībhiḥ
Dativeghaṇṭayantyai ghaṇṭayantībhyām ghaṇṭayantībhyaḥ
Ablativeghaṇṭayantyāḥ ghaṇṭayantībhyām ghaṇṭayantībhyaḥ
Genitiveghaṇṭayantyāḥ ghaṇṭayantyoḥ ghaṇṭayantīnām
Locativeghaṇṭayantyām ghaṇṭayantyoḥ ghaṇṭayantīṣu

Compound ghaṇṭayanti - ghaṇṭayantī -

Adverb -ghaṇṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria