Declension table of ?ghaṇṭayitavya

Deva

MasculineSingularDualPlural
Nominativeghaṇṭayitavyaḥ ghaṇṭayitavyau ghaṇṭayitavyāḥ
Vocativeghaṇṭayitavya ghaṇṭayitavyau ghaṇṭayitavyāḥ
Accusativeghaṇṭayitavyam ghaṇṭayitavyau ghaṇṭayitavyān
Instrumentalghaṇṭayitavyena ghaṇṭayitavyābhyām ghaṇṭayitavyaiḥ ghaṇṭayitavyebhiḥ
Dativeghaṇṭayitavyāya ghaṇṭayitavyābhyām ghaṇṭayitavyebhyaḥ
Ablativeghaṇṭayitavyāt ghaṇṭayitavyābhyām ghaṇṭayitavyebhyaḥ
Genitiveghaṇṭayitavyasya ghaṇṭayitavyayoḥ ghaṇṭayitavyānām
Locativeghaṇṭayitavye ghaṇṭayitavyayoḥ ghaṇṭayitavyeṣu

Compound ghaṇṭayitavya -

Adverb -ghaṇṭayitavyam -ghaṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria