Declension table of ?ghaṇṭayamāna

Deva

NeuterSingularDualPlural
Nominativeghaṇṭayamānam ghaṇṭayamāne ghaṇṭayamānāni
Vocativeghaṇṭayamāna ghaṇṭayamāne ghaṇṭayamānāni
Accusativeghaṇṭayamānam ghaṇṭayamāne ghaṇṭayamānāni
Instrumentalghaṇṭayamānena ghaṇṭayamānābhyām ghaṇṭayamānaiḥ
Dativeghaṇṭayamānāya ghaṇṭayamānābhyām ghaṇṭayamānebhyaḥ
Ablativeghaṇṭayamānāt ghaṇṭayamānābhyām ghaṇṭayamānebhyaḥ
Genitiveghaṇṭayamānasya ghaṇṭayamānayoḥ ghaṇṭayamānānām
Locativeghaṇṭayamāne ghaṇṭayamānayoḥ ghaṇṭayamāneṣu

Compound ghaṇṭayamāna -

Adverb -ghaṇṭayamānam -ghaṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria