Declension table of ?ghaṇṭayitavya

Deva

NeuterSingularDualPlural
Nominativeghaṇṭayitavyam ghaṇṭayitavye ghaṇṭayitavyāni
Vocativeghaṇṭayitavya ghaṇṭayitavye ghaṇṭayitavyāni
Accusativeghaṇṭayitavyam ghaṇṭayitavye ghaṇṭayitavyāni
Instrumentalghaṇṭayitavyena ghaṇṭayitavyābhyām ghaṇṭayitavyaiḥ
Dativeghaṇṭayitavyāya ghaṇṭayitavyābhyām ghaṇṭayitavyebhyaḥ
Ablativeghaṇṭayitavyāt ghaṇṭayitavyābhyām ghaṇṭayitavyebhyaḥ
Genitiveghaṇṭayitavyasya ghaṇṭayitavyayoḥ ghaṇṭayitavyānām
Locativeghaṇṭayitavye ghaṇṭayitavyayoḥ ghaṇṭayitavyeṣu

Compound ghaṇṭayitavya -

Adverb -ghaṇṭayitavyam -ghaṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria