Conjugation tables of ?gādh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgādhāmi gādhāvaḥ gādhāmaḥ
Secondgādhasi gādhathaḥ gādhatha
Thirdgādhati gādhataḥ gādhanti


MiddleSingularDualPlural
Firstgādhe gādhāvahe gādhāmahe
Secondgādhase gādhethe gādhadhve
Thirdgādhate gādhete gādhante


PassiveSingularDualPlural
Firstgādhye gādhyāvahe gādhyāmahe
Secondgādhyase gādhyethe gādhyadhve
Thirdgādhyate gādhyete gādhyante


Imperfect

ActiveSingularDualPlural
Firstagādham agādhāva agādhāma
Secondagādhaḥ agādhatam agādhata
Thirdagādhat agādhatām agādhan


MiddleSingularDualPlural
Firstagādhe agādhāvahi agādhāmahi
Secondagādhathāḥ agādhethām agādhadhvam
Thirdagādhata agādhetām agādhanta


PassiveSingularDualPlural
Firstagādhye agādhyāvahi agādhyāmahi
Secondagādhyathāḥ agādhyethām agādhyadhvam
Thirdagādhyata agādhyetām agādhyanta


Optative

ActiveSingularDualPlural
Firstgādheyam gādheva gādhema
Secondgādheḥ gādhetam gādheta
Thirdgādhet gādhetām gādheyuḥ


MiddleSingularDualPlural
Firstgādheya gādhevahi gādhemahi
Secondgādhethāḥ gādheyāthām gādhedhvam
Thirdgādheta gādheyātām gādheran


PassiveSingularDualPlural
Firstgādhyeya gādhyevahi gādhyemahi
Secondgādhyethāḥ gādhyeyāthām gādhyedhvam
Thirdgādhyeta gādhyeyātām gādhyeran


Imperative

ActiveSingularDualPlural
Firstgādhāni gādhāva gādhāma
Secondgādha gādhatam gādhata
Thirdgādhatu gādhatām gādhantu


MiddleSingularDualPlural
Firstgādhai gādhāvahai gādhāmahai
Secondgādhasva gādhethām gādhadhvam
Thirdgādhatām gādhetām gādhantām


PassiveSingularDualPlural
Firstgādhyai gādhyāvahai gādhyāmahai
Secondgādhyasva gādhyethām gādhyadhvam
Thirdgādhyatām gādhyetām gādhyantām


Future

ActiveSingularDualPlural
Firstgādhiṣyāmi gādhiṣyāvaḥ gādhiṣyāmaḥ
Secondgādhiṣyasi gādhiṣyathaḥ gādhiṣyatha
Thirdgādhiṣyati gādhiṣyataḥ gādhiṣyanti


MiddleSingularDualPlural
Firstgādhiṣye gādhiṣyāvahe gādhiṣyāmahe
Secondgādhiṣyase gādhiṣyethe gādhiṣyadhve
Thirdgādhiṣyate gādhiṣyete gādhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgādhitāsmi gādhitāsvaḥ gādhitāsmaḥ
Secondgādhitāsi gādhitāsthaḥ gādhitāstha
Thirdgādhitā gādhitārau gādhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagādha jagādhiva jagādhima
Secondjagādhitha jagādhathuḥ jagādha
Thirdjagādha jagādhatuḥ jagādhuḥ


MiddleSingularDualPlural
Firstjagādhe jagādhivahe jagādhimahe
Secondjagādhiṣe jagādhāthe jagādhidhve
Thirdjagādhe jagādhāte jagādhire


Benedictive

ActiveSingularDualPlural
Firstgādhyāsam gādhyāsva gādhyāsma
Secondgādhyāḥ gādhyāstam gādhyāsta
Thirdgādhyāt gādhyāstām gādhyāsuḥ

Participles

Past Passive Participle
gāddha m. n. gāddhā f.

Past Active Participle
gāddhavat m. n. gāddhavatī f.

Present Active Participle
gādhat m. n. gādhantī f.

Present Middle Participle
gādhamāna m. n. gādhamānā f.

Present Passive Participle
gādhyamāna m. n. gādhyamānā f.

Future Active Participle
gādhiṣyat m. n. gādhiṣyantī f.

Future Middle Participle
gādhiṣyamāṇa m. n. gādhiṣyamāṇā f.

Future Passive Participle
gādhitavya m. n. gādhitavyā f.

Future Passive Participle
gādhya m. n. gādhyā f.

Future Passive Participle
gādhanīya m. n. gādhanīyā f.

Perfect Active Participle
jagādhvas m. n. jagādhuṣī f.

Perfect Middle Participle
jagādhāna m. n. jagādhānā f.

Indeclinable forms

Infinitive
gādhitum

Absolutive
gāddhvā

Absolutive
-gādhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria