Declension table of ?gādhanīya

Deva

MasculineSingularDualPlural
Nominativegādhanīyaḥ gādhanīyau gādhanīyāḥ
Vocativegādhanīya gādhanīyau gādhanīyāḥ
Accusativegādhanīyam gādhanīyau gādhanīyān
Instrumentalgādhanīyena gādhanīyābhyām gādhanīyaiḥ gādhanīyebhiḥ
Dativegādhanīyāya gādhanīyābhyām gādhanīyebhyaḥ
Ablativegādhanīyāt gādhanīyābhyām gādhanīyebhyaḥ
Genitivegādhanīyasya gādhanīyayoḥ gādhanīyānām
Locativegādhanīye gādhanīyayoḥ gādhanīyeṣu

Compound gādhanīya -

Adverb -gādhanīyam -gādhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria