Declension table of ?gādhamāna

Deva

NeuterSingularDualPlural
Nominativegādhamānam gādhamāne gādhamānāni
Vocativegādhamāna gādhamāne gādhamānāni
Accusativegādhamānam gādhamāne gādhamānāni
Instrumentalgādhamānena gādhamānābhyām gādhamānaiḥ
Dativegādhamānāya gādhamānābhyām gādhamānebhyaḥ
Ablativegādhamānāt gādhamānābhyām gādhamānebhyaḥ
Genitivegādhamānasya gādhamānayoḥ gādhamānānām
Locativegādhamāne gādhamānayoḥ gādhamāneṣu

Compound gādhamāna -

Adverb -gādhamānam -gādhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria