Declension table of ?gādhiṣyantī

Deva

FeminineSingularDualPlural
Nominativegādhiṣyantī gādhiṣyantyau gādhiṣyantyaḥ
Vocativegādhiṣyanti gādhiṣyantyau gādhiṣyantyaḥ
Accusativegādhiṣyantīm gādhiṣyantyau gādhiṣyantīḥ
Instrumentalgādhiṣyantyā gādhiṣyantībhyām gādhiṣyantībhiḥ
Dativegādhiṣyantyai gādhiṣyantībhyām gādhiṣyantībhyaḥ
Ablativegādhiṣyantyāḥ gādhiṣyantībhyām gādhiṣyantībhyaḥ
Genitivegādhiṣyantyāḥ gādhiṣyantyoḥ gādhiṣyantīnām
Locativegādhiṣyantyām gādhiṣyantyoḥ gādhiṣyantīṣu

Compound gādhiṣyanti - gādhiṣyantī -

Adverb -gādhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria