Declension table of ?jagādhvas

Deva

NeuterSingularDualPlural
Nominativejagādhvat jagādhvasī jagādhvaṃsi
Vocativejagādhvat jagādhvasī jagādhvaṃsi
Accusativejagādhvat jagādhvasī jagādhvaṃsi
Instrumentaljagādhvasā jagādhvadbhyām jagādhvadbhiḥ
Dativejagādhvase jagādhvadbhyām jagādhvadbhyaḥ
Ablativejagādhvasaḥ jagādhvadbhyām jagādhvadbhyaḥ
Genitivejagādhvasaḥ jagādhvasoḥ jagādhvasām
Locativejagādhvasi jagādhvasoḥ jagādhvatsu

Compound jagādhvad -

Adverb -jagādhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria