Declension table of ?gādhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegādhiṣyamāṇaḥ gādhiṣyamāṇau gādhiṣyamāṇāḥ
Vocativegādhiṣyamāṇa gādhiṣyamāṇau gādhiṣyamāṇāḥ
Accusativegādhiṣyamāṇam gādhiṣyamāṇau gādhiṣyamāṇān
Instrumentalgādhiṣyamāṇena gādhiṣyamāṇābhyām gādhiṣyamāṇaiḥ gādhiṣyamāṇebhiḥ
Dativegādhiṣyamāṇāya gādhiṣyamāṇābhyām gādhiṣyamāṇebhyaḥ
Ablativegādhiṣyamāṇāt gādhiṣyamāṇābhyām gādhiṣyamāṇebhyaḥ
Genitivegādhiṣyamāṇasya gādhiṣyamāṇayoḥ gādhiṣyamāṇānām
Locativegādhiṣyamāṇe gādhiṣyamāṇayoḥ gādhiṣyamāṇeṣu

Compound gādhiṣyamāṇa -

Adverb -gādhiṣyamāṇam -gādhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria