Declension table of ?gāddha

Deva

NeuterSingularDualPlural
Nominativegāddham gāddhe gāddhāni
Vocativegāddha gāddhe gāddhāni
Accusativegāddham gāddhe gāddhāni
Instrumentalgāddhena gāddhābhyām gāddhaiḥ
Dativegāddhāya gāddhābhyām gāddhebhyaḥ
Ablativegāddhāt gāddhābhyām gāddhebhyaḥ
Genitivegāddhasya gāddhayoḥ gāddhānām
Locativegāddhe gāddhayoḥ gāddheṣu

Compound gāddha -

Adverb -gāddham -gāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria