Declension table of ?jagādhuṣī

Deva

FeminineSingularDualPlural
Nominativejagādhuṣī jagādhuṣyau jagādhuṣyaḥ
Vocativejagādhuṣi jagādhuṣyau jagādhuṣyaḥ
Accusativejagādhuṣīm jagādhuṣyau jagādhuṣīḥ
Instrumentaljagādhuṣyā jagādhuṣībhyām jagādhuṣībhiḥ
Dativejagādhuṣyai jagādhuṣībhyām jagādhuṣībhyaḥ
Ablativejagādhuṣyāḥ jagādhuṣībhyām jagādhuṣībhyaḥ
Genitivejagādhuṣyāḥ jagādhuṣyoḥ jagādhuṣīṇām
Locativejagādhuṣyām jagādhuṣyoḥ jagādhuṣīṣu

Compound jagādhuṣi - jagādhuṣī -

Adverb -jagādhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria