Declension table of ?gādhantī

Deva

FeminineSingularDualPlural
Nominativegādhantī gādhantyau gādhantyaḥ
Vocativegādhanti gādhantyau gādhantyaḥ
Accusativegādhantīm gādhantyau gādhantīḥ
Instrumentalgādhantyā gādhantībhyām gādhantībhiḥ
Dativegādhantyai gādhantībhyām gādhantībhyaḥ
Ablativegādhantyāḥ gādhantībhyām gādhantībhyaḥ
Genitivegādhantyāḥ gādhantyoḥ gādhantīnām
Locativegādhantyām gādhantyoḥ gādhantīṣu

Compound gādhanti - gādhantī -

Adverb -gādhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria